error

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दोष: । स्खलितम् । सङ्गणितं, अवलोकितं, मितं वा मूल्यम् अथवा अवस्था, तथा वास्तविकं, निर्दिष्टं, तत्त्वत: समीचीनं वा मूल्यम् अथवा अवस्था, इत्यनयोर्मध्ये विसंवाद: । प्रायेण विधिकारेण विधिलेखने कृत: दोष: एव अस्य विसंवादस्य कारणं भवति । A discrepancy between a computed, observed, or measured value or condition and the true, specified, or theoretically correct value or condition. In programming, a mental mistake made by a programmer that may result in a program fault .

"https://sa.wiktionary.org/w/index.php?title=error&oldid=482949" इत्यस्माद् प्रतिप्राप्तम्