express

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। द्रुतः
  • २। प्रकटीकरॊति

व्याकरणांशः[सम्पाद्यताम्]

१। विशॆषणम् २। क्रियापदम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। चॆन्नै बॆङ्गलूरु मध्यॆ एकं द्रुतरॆल्यानं रॆल् मन्त्रिणा निर्दॆशितं ।

२। सर्वॊच्चन्यायालयेन मुख्य अभिप्रायः प्रकटीकृतः अस्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=express&oldid=482984" इत्यस्माद् प्रतिप्राप्तम्