extinguish
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- १। निवार्पणं करोति
- २। शामयति
व्याकरणांशः[सम्पाद्यताम्]
१। क्रियापदम् २। क्रियापदम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। पाकाशालायां पाकं क्रुत्वा गृहिणि अग्नि निर्वापणं करोति । २। निष्प्रयोजन दीपिकाः समायेयुः एवं विद्युतुप्भॊगं लघु कुर्युः अन्यभाषासु
- हिन्दी-बुझाना, समाप्त करना, मिटा देना,
- तमिळ-அணை , அவி , தணிவி ஆற்றல் அழி தணி
- तेलुगु-ఆర్చుట , చల్లార్చుట , మలుపుట . దీపమును పెద్దచేసుట ,
मलयालम्-ഇല്ലാതാക്കുക, തീകെടുത്തുക, പൂര്ണ്ണമായി നശിപ്പിക്കുക, അണയ്ക്കുക
- आङ्ग्ल्म्-do away with, get rid of, snuff out, crush out, press out, stub out, blow out
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8