extra
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अतिरिक्तः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
सुपॆर् फास्ट् रेल्यानानि अतिरिक्तेन वॆगॆन गच्छन्ति ।
अन्यभाषासु
- हिन्दी-अतिरिक्त वस्तु, छोटा कलाकार
- तमिळ-மிகையான , மிகைப்படியான,
- मलयालम्-അതിരുകടന്ന, അധികവസ്തു, അധികമായ, ആവശ്യത്തിലധികമുള്ള
- आङ्ग्ल्म्-supernumerary, additional, redundant, spare, supererogatory, superfluous, surplus
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8