eyewitness
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- १। प्रत्यक्षदर्शी
- २। प्रत्यक्षदर्शिनी
व्याकरणांशः[सम्पाद्यताम्]
१। पुल्लिङ्गम् २। स्त्रीलिङ्ग्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
यदि हत्या भवेत् तर्हि सामान्यतः प्रत्यक्षदर्शी साक्षी दुर्लभेन लभते ।
अन्यभाषासु
- हिन्दी-द्रष्टा, प्रत्यक्षसाक्षी,
- कन्नड-ರತ್ಯಕ್ಷದರ್ಶಿ
- तमिळ-நேரில் பார்த்தவர்
- तेलुगु-కండ్లార చూచినవాడు
- मलयालम्-നേരെ കണ്ടവന്, പ്രത്യക്ഷസാക്ഷി
- आङ्ग्ल्म्-person present at site
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8