farewell
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- आप्रच्छनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
क्रिकेट्क्रीडायाः सचिन् टेण्डुल्करस्य आप्रच्छनम् बहुसम्यक्रूपेण मुम्बै क्रीडाङ्गणे अभवत् ।
अन्यभाषासु
- हिन्दी-विदाई, बिदा का प्रणाम
- कन्नड-ವಿದಾಯ , ನಮಸ್ಕಾರ , ಮಮ್ಗಳವಾಗಲಿ , ಸ್ವಸ್ತಿ ಶುಭಮಸ್ತು , ಹಾರೈಕೆ , ಪಯಣ
- तेलुगु-వీడ్కోలు, వీడ్కోలు అభినందనలు
- मलयालम्-വിടവാങ്ങല്, യാത്രാശംസ, ശുഭമസ്തു, യാത്രാവന്ദനം,
- आङ्ग्ल्म्- leave-taking, parting, good bye !
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8