feast
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सहभोजनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
विवाहसमये मित्रैः बन्धुभिः सह सहभोजनं कल्पमानः उचितः अस्ति ।
अन्यभाषासु
- कन्नड-ಭೋಜನಕೊಟ , ಹಬ್ಬ ,ಸಮಾರಾಧನೆ
- तेलुगु-విందు , పఙ్తి భోజనము,
- मलयालम्-വിരുന്നൂണ്, ആനന്ദം, ഉത്സവം, പെരുന്നാള്
- आङ्ग्ल्म्-banquet
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8