follow
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अनुसरति
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
उत्तमजनाः धर्माचारनियमान् सर्वदा अनुसरन्ति ।
अन्यभाषासु
- हिन्दी-पीछे जाना, अनुगमन करना, परिणाम निकलना, पालन करना, ध्यान से सुनना
- कन्नड-ಅನುಸರಿಸು, ಹಿಮ್ಬಾಲಿಸು, ಬೆನ್ನು ಹತ್ತು,
- तमिळ-பின்பற்று , பின்செல் , பின்தொடர், கருத்தில் கொண்டுவா
- मलयालम्-വര്ണ്ണിക്കുക, പിന്തുടരുക, മനസ്സിലാക്കുക, സംഭവിക്കുക, അനുകരിക്കുക
- आङ्ग्ल्म्-conform to, stick to, accompany, play along, abide by
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8