formatting

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : संरूपणम् । प्रारूपणम् । (१) सङ्ग्रहणार्थं, मुद्रणार्थं, प्रदर्शनार्थं वा कल्पितं दत्तांशविन्यासस्य स्वरूपम् । (२) कारकसंविधासु अनया प्रक्रियया ध्रुववृत्तकं अथवा वृत्तिका कार्यार्थं सिद्धं क्रियते । (1) An operation that establishes a pattern for storage, display or printing of data. (2) In operating systems, a procedure that prepares a diskette or a hard-disk for usage

"https://sa.wiktionary.org/w/index.php?title=formatting&oldid=483124" इत्यस्माद् प्रतिप्राप्तम्