forum

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वाक्पीठम् । संयुक्तसेवायां इदं विशिष्टविषयाधारितं चर्चासत्रं भवति यत् कश्चित् मध्यस्थ: पर्यवेक्षते । In an online service, a topically focused discussion group that is supervised by a moderator

"https://sa.wiktionary.org/w/index.php?title=forum&oldid=483126" इत्यस्माद् प्रतिप्राप्तम्