function

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : नियोज्यम् । अयम् अनुप्रयोगेषु विद्यमान: सज्ञित: उपविधि:, प्रेषितमूल्यानि (सन्दाया:, वास्तविकपरिमितय: वा) स्वीकरोति तथा सङ्कलितमूल्यं प्रत्यर्पयति । In application programs, a named procedure that is designed to accept one or more supplied values (called arguments or actual parameters) and returns a calculated value

"https://sa.wiktionary.org/w/index.php?title=function&oldid=483131" इत्यस्माद् प्रतिप्राप्तम्