hacker

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कुट्टक: । भञ्जक: । प्रायेण अयं सिद्धहस्त: उत्साही च विधिकार: सर्वविधसङ्गणकानाम् अन्त:कार्यणि विस्तरेण ज्ञातुम् इच्छति तथा स्वकौशलेन सङ्गणकानां सामर्थ्यं वर्धयितुं यतते । A person usually an expert programmer who enjoys exploring the details of programmable systems and how to stretch their capabilities.

"https://sa.wiktionary.org/w/index.php?title=hacker&oldid=483146" इत्यस्माद् प्रतिप्राप्तम्