hang

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : जडीभवति । निष्क्रिय भू १-प (निष्क्रियं भवति) । सङ्गणके एषा दोषावस्था कदाचित् भवति यस्यां अनुष्ठीयमान: विधि: चिरं प्रतिवचनं न ददत् तूष्णीकं भवति यस्मात् सङ्गणकं पुनरुत्थापनं करणीयं भवति । A type of computer malfunction in which a program becomes unresponsive neccessitating a rebooting of the computer

"https://sa.wiktionary.org/w/index.php?title=hang&oldid=483149" इत्यस्माद् प्रतिप्राप्तम्