highlight

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उद्वर्ण: । वर्तमानचयनं निर्देष्टुं विपर्यस्तवर्णे प्रदर्शितं किञ्चित् अक्षरं, पदं, कश्चित् पाठ्यांश:, समादेश: वा । A character, word, text block or command displayed in reverse-video, indicating the current selection highlight -v उद्वर्णयति ।

"https://sa.wiktionary.org/w/index.php?title=highlight&oldid=483157" इत्यस्माद् प्रतिप्राप्तम्