image

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रतिमा । द्विमानीयदृश्यस्य अङ्कीयनिरूपणम् । चित्रांशानां चातुरस्रिकव्यूहे विन्यासेन अङ्कीयप्रतिमा विरच्यते । Data representing a two-dimensional scene. A digital image is composed of pixels arranged in a rectangular array.

"https://sa.wiktionary.org/w/index.php?title=image&oldid=483166" इत्यस्माद् प्रतिप्राप्तम्