indentation

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : भङ्गुरम् । लेखप्रान्तस्य वामेन अथवा दक्षिणेन परिच्छेदस्य स्थापनम् । अथवा पूर्वपरिच्छेदस्य, परपरिच्छेदस्य वा वामेन दक्षिणेन वा स्थापनम् । The alignment of a paragraph to the right or left of the document margin or with respect to preceding or succeeding paragraphs indent -v भङ्गुरी कृ ८-उ (भङ्गुरीकरोति) ।

"https://sa.wiktionary.org/w/index.php?title=indentation&oldid=483169" इत्यस्माद् प्रतिप्राप्तम्