inheritance

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वंशप्राप्ति: -स्त्री । वंशानुगतम् । दायाद्यम् । एषा वस्तुमूलकविधिलेखनतन्त्रस्य प्रमुखलक्षणेषु अन्यतमा यया विद्यमानवर्गेभ्य: नूतनवर्गा: निष्कृष्यन्ते । निष्कृष्टवर्ग: (“उपवर्ग:”) मूलवर्गस्य (“परमवर्गस्य”) व्यक्तविकारीण:, रीतयश्च वंशप्राप्त्या प्राप्नोति तथा स्वकीया: व्यञ्जितविकारिण:, रीती: च योजयति । In object-oriented programming , the ability to derive new classes from existing classes. A derived class (or "subclass") inherits the instance variables and methods of the " base class " (or "superclass"), and may add new instance variables and methods. inherit -v दायाद्येन / वंशात् प्र+आपॢ ५-प (प्राप्नोति) ।

"https://sa.wiktionary.org/w/index.php?title=inheritance&oldid=483175" इत्यस्माद् प्रतिप्राप्तम्