instance

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : व्यक्ति: -स्त्री । विशिष्टवर्गीयवस्तु । निरूपित: जाति वर्ग: इत्युच्यते । वर्गानुगुणं निर्मितं वस्तु व्यक्ति: इत्युच्यते । An individual object of a certain class . While a class is just the type definition, an actual usage of a class is called "instance".

"https://sa.wiktionary.org/w/index.php?title=instance&oldid=483178" इत्यस्माद् प्रतिप्राप्तम्