integer

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पूर्णसङ्ख्या । पूर्णाङ्क: । ..., -3, -2, -1, 0, 1, 2, 3, ... इत्यस्मिन् अपरिमितगणे वर्तमाना एका परिमितसङ्ख्या । पूर्णसङ्ख्याया: राशिभाग: नास्ति । (Or "whole number") One of the finite numbers in the infinite set ..., -3, -2, -1, 0, 1, 2, 3, ... . An integer is a number with no fractional part.

"https://sa.wiktionary.org/w/index.php?title=integer&oldid=483182" इत्यस्माद् प्रतिप्राप्तम्