interactive

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : संवादात्मक त्रि । अन्तर्क्रियात्मक त्रि । अस्य विधे: अनुष्ठानसमये निवेशनानि फलितञ्च संवाद: इव अन्योन्यानुवर्तमाना: भवन्ति - अर्थात्, अस्य विधे: एकस्मिन्नेव अनुष्ठाने, उपयोक्ता, वर्तमानफलितम् अवलम्ब्य नूतननिवेशनं कर्तुं शक्नोति । विधि:, उपयोक्ता इत्यनयो: संवाद: पाठ्यमाध्यमेन अथवा चित्रमयमाध्यमेन भवेत् । A term describing a program whose input and output are interleaved, like a conversation, allowing the user's input to depend on earlier output from the same run. The interaction with the user is usually conducted through either a text-based interface or a graphical user interface .

"https://sa.wiktionary.org/w/index.php?title=interactive&oldid=483183" इत्यस्माद् प्रतिप्राप्तम्