keyboard
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : कीलफलकम् । अस्मिन् यन्त्रांशोपकरणे बहूनि यान्त्रिकपिञ्जा: (कीलानि) भवन्ति येषां नोदनेन उपयोक्ता सङ्गणके अक्षराणि निवेशयति । A hardware device consisting of a number of mechanical buttons (keys) which the user presses to input characters to a computer.