kiosk

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूचनास्थानकम् । सार्वजनिकस्थले विद्यमाने अस्मिन् स्थानके जना: सूचनां प्राप्तुं शक्नुवन्ति - यथा पर्यटनविषयकसूचना । एषा सूचना मनुष्येण, सङ्गणकेन वा दीयते । A stall set up in a public place where one can obtain information, e.g. tourist information. The information may be provided by a human or by a computer.

"https://sa.wiktionary.org/w/index.php?title=kiosk&oldid=483204" इत्यस्माद् प्रतिप्राप्तम्