mailbox

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सन्देशपेटिका । उपयोक्तु: सङ्गणके, अस्यां सञ्चिकायां प्राप्तसन्देशा: सङ्गृहीता: भवन्ति । A file belonging to a particular user on a particular computer in which received electronic mail messages are stored ready for the user to read them.

"https://sa.wiktionary.org/w/index.php?title=mailbox&oldid=483224" इत्यस्माद् प्रतिप्राप्तम्