memory

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : स्मृति: -स्त्री । अद्यत्वे अयं शब्द: अनियताभिगमस्मृति: (अभिस्मृति:) इत्यर्थे अथवा पठ्यमात्रस्मृति: (पठस्मृति:) इत्यर्थे रूढ: अस्ति । परन्तु अनेन यन्त्राभिगम्यं दत्तांशं बिभ्रत् यत्किञ्चित् उपकरणम् गम्यते । These days, usually used synonymously with Random Access Memory or Read-Only Memory , but in the general sense it can be any device that can hold data in machine-readable format.

"https://sa.wiktionary.org/w/index.php?title=memory&oldid=483232" इत्यस्माद् प्रतिप्राप्तम्