menu

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूचिका । सूचि: । विकल्पसूचि: -स्त्री । पटले प्रदर्शिता कार्याणां सूचि: यस्मात् उपयोक्ता एकं कार्यं चिनोति । चित्रमाध्यमे इदं चयनं मूषकादिभि: निर्देशनसाधनै: क्रियते किन्तु कीलफलकेन अपि इदं कर्तुं शक्यम् । A list from which the user may select an operation to be performed. This is often done with a mouse or other pointing device under a graphical user interface but may also be controlled from the keyboard.

"https://sa.wiktionary.org/w/index.php?title=menu&oldid=483233" इत्यस्माद् प्रतिप्राप्तम्