mouse

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : मूषकम् । प्रायेण सर्वसङ्गणकेषु उपयुक्तम् इदं निर्देशनोपकरणम्, Douglas Engelbart इत्यनेन १९६८ तमे वर्षे प्रथमतया कल्पितम् । मूषकेन पटले विद्यमानं निर्देशकं चाल्यते । उपयोक्ता मूषकं हस्तेन चालयन् पटले विद्यमानानि वस्तूनि चेतुं, चालयितुं, परिवर्तयितुं च शक्नोति । The most commonly used computer pointing device , first introduced by Douglas Engelbart in 1968. The mouse is a device used to manipulate an on-screen pointer that's normally shaped like an arrow. With the mouse in hand, the computer user can select, move, and change items on the screen.

"https://sa.wiktionary.org/w/index.php?title=mouse&oldid=483256" इत्यस्माद् प्रतिप्राप्तम्