multithreading
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : बहुसूत्रणम् । अनेककार्याणां (सूत्राणाम्) निर्वर्तने एकस्यैव ‘प्रसङ्गस्य’ तथा संविभाजनं यथा सूत्राणां व्यत्यसने अपेक्षितकालांश: न्यूनतम: भवेत् । Sharing a single CPU between multiple tasks (or "threads") in a way designed to minimise the time required to switch threads.