network

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : जालम् । जालकृति: -स्त्री । जालकर्म -न.पु । सञ्चारार्थं, दत्तांशविनिमयार्थं, विभवसंविभाजनार्थं च कल्पिता संविधा यस्यां आदर्शै:, संविद्भिश्चं च युक्तानि अनेकसङ्गणकानि अन्तर्भवन्ति । A communications, data exchange, and resource sharing system created by linking two or more computers and establishing standards, or protocols, so that they can work together

"https://sa.wiktionary.org/w/index.php?title=network&oldid=508067" इत्यस्माद् प्रतिप्राप्तम्