normalization

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आदर्शीकरणम् । आन्वयिकदत्तनिधिप्रबन्धनसंविधासु, अस्यां दत्तांशविरचनपद्धतौ, दत्तांश: पृथक् पृथक् पीठिकासु तथा विभज्यते यथा कुत्रापि तस्य पुनरुक्ति: न स्यात् । In relational database management programs, a method of organizing data into separate tables so that no data duplication occurs

"https://sa.wiktionary.org/w/index.php?title=normalization&oldid=483270" इत्यस्माद् प्रतिप्राप्तम्