open

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : (1) उत्+घट १०-उ (उद्घाटयति) । पठनार्थं लेखनार्थं वा सञ्चिकाया: सज्जीकरणम् । To prepare to read or write a file. (2) open -adj विवृत -त्रि । अपावृत -त्रि । निरूढान्, अस्वाम्यधीनान् च आदर्शान् अथवा समयान् अनुसरत् । Conforming to well-established non-proprietary standards or protocols

"https://sa.wiktionary.org/w/index.php?title=open&oldid=483278" इत्यस्माद् प्रतिप्राप्तम्