overflow

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिवाह: । यदा कश्चित् विधि: स्मृत्यवकाशस्य क्षमताया: अपेक्षया अधिकं दतांशं तस्मिन् निवेशयितुम् उद्युङ्क्ते तदा अयं दोष: जायते । A condition in which a program tries to place more data in a memory area that the area can accommodate, resulting in an error

"https://sa.wiktionary.org/w/index.php?title=overflow&oldid=483285" इत्यस्माद् प्रतिप्राप्तम्