page

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

  • Account, Record
  • A web page

संस्कृतम्[सम्पाद्यताम्]

  • पुस्तकस्य पुटम् (नपुंसकलिङ्गपदम्)
  • अन्तर्जालस्य जालपुटम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पृष्ठ: । पत्रम् । (१) अनियताभिगमस्मृते: विद्यमान: निश्चितपरिमाणयुक्त: खण्ड: । (२) सङ्गणकपटले दर्शित: लेखस्य, चित्रस्य वा पृष्ठ: । (1) A fixed-size block of random accessmemory (RAM). (2) An onscreen representation of a printed page of text or graphics

"https://sa.wiktionary.org/w/index.php?title=page&oldid=483291" इत्यस्माद् प्रतिप्राप्तम्