palmtop

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : करगतम् । हस्तगतम् । अधिहस्तम् । इदं सुवाह्यसङ्गणकं लघुत्वात्, अल्पभारत्वात् च करतले अपि स्थापयितुं शक्यते । A portable computer that is small and light enough to be held in one’s palm

"https://sa.wiktionary.org/w/index.php?title=palmtop&oldid=483294" इत्यस्माद् प्रतिप्राप्तम्