parameter

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिमिति: -स्त्री । परिमितम् । विधिलेखने, नियागाय समादेशाय वा सम्प्रेषितं किञ्चित् मूल्यम् । In programming, a value passed to a function or a command

"https://sa.wiktionary.org/w/index.php?title=parameter&oldid=483296" इत्यस्माद् प्रतिप्राप्तम्