password

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्क्रमपदम् । गूढपदम् । कूटपदम् । गुप्तपदम् । उपयोक्त्रा, संविधाप्रशासकेन वा कल्पिता एषा अक्षरणां श्रेणि: । यदा उपयोक्ता सङ्गणके सम्प्रवेष्टुं उद्युङ्क्ते तदा अनेन पदेन स प्रमाणीक्रियते, येन अनधिकृताभिगम: निवारित: भवति । An arbitrary string of characters chosen by a user or system administrator and used to authenticate the user when he attempts to log on, in order to prevent unauthorised access to his account.

"https://sa.wiktionary.org/w/index.php?title=password&oldid=483304" इत्यस्माद् प्रतिप्राप्तम्