patch

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कर्पटकम् । विधे: कस्यचित् भागस्य तात्कालिकपरिवर्तनम् । प्रायेण दोषस्य अशोभनीयतया किन्तु सत्वरं परिहारार्थं इदं क्रियते । A temporary addition to a piece of code, usually as a quick-and-dirty remedy to an existing bug or misfeature .

"https://sa.wiktionary.org/w/index.php?title=patch&oldid=483306" इत्यस्माद् प्रतिप्राप्तम्