patent

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अधिकारपत्रम् । बौद्धिकसम्पत्ते: संरक्षणार्थम् कल्पितेन अनेन उपायेन, कॢप्ते: स्रष्टु: कर्तृत्वं परिरक्ष्यते । A form of intellectual property (IP) protection, that is designed to protect inventions

"https://sa.wiktionary.org/w/index.php?title=patent&oldid=483307" इत्यस्माद् प्रतिप्राप्तम्