peripheral

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आनुषङ्गिकम् । नेमिकम् । प्रसङ्गं तथा कार्यकालिकस्मृतिं विहाय, सङ्गणकस्य अन्यावयवा: आनुषङ्गिका: इति परिगण्यन्ते - यथा वृत्तकानि, कीलफलकानि, प्रदर्शकानि, मूषकानि, मुद्रकाणि, बिम्बग्राहकाणि, पट्टचालकानि, ध्वनिग्रहा:, भाषकाणि, चित्रकाणि इत्यादय: । Any part of a computer other than the CPU or working memory , i.e. disks , keyboards , monitors , mice , printers , scanners , tape drives , microphones , speakers , cameras , etc

"https://sa.wiktionary.org/w/index.php?title=peripheral&oldid=483310" इत्यस्माद् प्रतिप्राप्तम्