permission

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुज्ञा । अनुमति: -स्त्री । सञ्चिकां, विभागं वा अभिगन्तुं (पठितुं, लेखितुं, अनुष्ठितुं, सञ्चरितुं इत्यादीकार्याणि कर्तुम्) अपेक्षिता अनुज्ञा: । विभिन्नाभिगमप्रकाराणां कृते, विभिन्नानाम् उपयोक्तॄणां, उपयोक्तृगणानां कृते वा विविधप्रकारकानुज्ञा: सम्भवन्ति । The ability to access (read, write, execute, traverse, etc.) a file or directory . Depending on the operating system , each file may have different permissions for different kinds of access and different users or groups of users.

"https://sa.wiktionary.org/w/index.php?title=permission&oldid=483311" इत्यस्माद् प्रतिप्राप्तम्