precision

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूक्ष्मता । सङ्गणने उत्पादिताया: सङ्ख्याया: कियन्ति दशमानस्थानानि भवेय: इत्यनेन निर्दिश्यते । The number of decimal places to which a number is computed.

"https://sa.wiktionary.org/w/index.php?title=precision&oldid=483331" इत्यस्माद् प्रतिप्राप्तम्