process

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रक्रिया । (१) इयम् ‘कारकसंविधायाम् अनुष्ठीयमानस्य विधे: विभिन्नावस्थानां परम्परा । प्रक्रियायां विध्यादेशा:, स्वीयदत्तांश:, संसाधकस्य अवस्था (विशिष्य तस्य पञ्जीकासु विद्यमानानि मूल्यानि) अन्तर्भवन्ति । (२) कस्मिंश्चित् व्यवसाये कस्यचित् व्यवहारस्य निर्वर्तनाय अपेक्षितानां कार्यपद्धति:, कर्मकरा:, विविधसंविधा: इत्यादीनां समवाय: - यथा तन्त्रांशनिर्माणप्रक्रिया, प्रकल्पप्रबन्धनप्रक्रिया इत्यादय: । (1) In an operating system, the sequence of states of an executing program . A process consists of the program code , private data, and the state of the processor , particularly the values in its registers . (2) In business, the sequence of activities, people, and systems involved in carrying out some business or achieving some desired result. E.g. software development process, project management process, configuration management process.

-v : सम्+साध+णिच् ५-प (संसाधयति/ते) ।

"https://sa.wiktionary.org/w/index.php?title=process&oldid=483338" इत्यस्माद् प्रतिप्राप्तम्