queue

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पङ्क्ति: -स्त्री । श्रेणि: -स्त्री । मुद्रकम्, संसाधकम्, सञ्चारवाहिनी इत्यादिभ्य: आगता: अभ्यर्थना: एतादृशे क्रमानुसारिदत्तांशविधाने स्थाप्यन्ते । नूतनदत्तांश: पङ्क्ते: अन्ते स्थाप्यते तथा पङ्क्ते: अग्रे विद्यमान: दत्तांश: संसाधनार्थं स्वीक्रियते । A first-in first-out data structure used to sequence multiple demands for a resource such as a printer , processor or communications channel. Objects are added to the tail of the queue and taken off the head.

"https://sa.wiktionary.org/w/index.php?title=queue&oldid=483360" इत्यस्माद् प्रतिप्राप्तम्