quit

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निष्क्रम: । विधित: सम्यक्तया निर्गमनं यथा दत्तांश: सुरक्षित: भवेत् । अथवा, विधे: सामान्यक्रमेण अवसानम् । To exit a program properly so that data is properly saved i.e normal termination of a program

"https://sa.wiktionary.org/w/index.php?title=quit&oldid=483361" इत्यस्माद् प्रतिप्राप्तम्