register
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : पञ्जिका । सङ्गणकस्य ‘प्रसङ्गे’ विद्यमानेषु अल्पसङ्ख्यकेषु द्रुतगतिकस्मृतिस्थानेषु अन्यतमम् । One of a small number of high-speed memory locations in a computer's CPU .