release

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अवतरणम । (“अवतरितसंस्करणम्’ वा) कस्यचित् तन्त्रांशस्य लोकार्पितसंस्करणम् । (Or "released version") A version of software which has been made public.

"https://sa.wiktionary.org/w/index.php?title=release&oldid=483377" इत्यस्माद् प्रतिप्राप्तम्