rendering

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विरञ्जनम् । प्रकटनम् । वस्तूनाम् उच्चस्तरीयस्य विवरणस्य चित्रेषु परिवर्तनम् - यथा ‘मयूखप्रक्षेपणं’ इति तन्त्रं त्र्यायामिकवस्तुन: अथवा दृश्यस्य गणितीयप्रतिमानं स्वीकृत्य, अङ्कीयप्रतिमाने परिवर्तयति । उदा.- HTML-पाठ्यस्य प्रतिमायां परिवर्तनार्थम् उपयुज्यमाना प्रक्रिया । The conversion of a high-level object-based description into a graphical image for display. For example, ray-tracing takes a mathematical model of a three-dimensional object or scene and converts it into a bitmap image. Another example is the process of converting HTML into an image for display to the user.

"https://sa.wiktionary.org/w/index.php?title=rendering&oldid=483379" इत्यस्माद् प्रतिप्राप्तम्