replication

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रतिकृतिविधानम् । दत्तनिधे: अथवा सञ्चिकासंविधाया: प्रतिकृतिं विधाय, तस्या: प्रतिकृते: सङ्गणकान्तरे लेखनम्, उद्वहनं च । Creating and maintaining a duplicate copy of a database or file system on a different computer, typically a server .

"https://sa.wiktionary.org/w/index.php?title=replication&oldid=483382" इत्यस्माद् प्रतिप्राप्तम्