robot

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : भृत्यम् । कारुयन्त्रम् । विशिष्टं कार्यं निर्वर्तयितुं कल्पितम् इदं यान्त्रिकोपकरणं - यथा कारयानानां रङ्गसेचनार्थं कल्पितं यन्त्रम् । A mechanical device for performing a task which might otherwise be done by a human, e.g. spraying paint on cars. robotics -n भृत्यशास्त्रम् । कारुयन्त्रशास्त्रम् ।

"https://sa.wiktionary.org/w/index.php?title=robot&oldid=483392" इत्यस्माद् प्रतिप्राप्तम्