satellite

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उपग्रह: । दूरसञ्चारव्यवस्थाया: अङ्गभूतम् इदं वितन्तुसञ्चारस्थानकं पृतिव्या: कक्षे स्थापितं भवति । In telecommunications, a wireless relaying station that is placed in orbit around the earth

"https://sa.wiktionary.org/w/index.php?title=satellite&oldid=483402" इत्यस्माद् प्रतिप्राप्तम्