scope

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अवधि: । विधौ विद्यमान: कश्चित् भाग: यस्मिन् कश्चित् विकारी समूल्यं रक्षित:, विज्ञातश्च भवति । In computer programming, an area within a programs code in which a variable and it’s associated value is retained and recognized

"https://sa.wiktionary.org/w/index.php?title=scope&oldid=483413" इत्यस्माद् प्रतिप्राप्तम्